वस्तु नाम


✈ विमानम् ।

🎁 उपायनम् ।

🚘 यानम् ।

💺 आसन्दः / आसनम् ।

⛵ नौका ।

🗻 पर्वत:।

🚊 रेलयानम् ।

🚌 लोकयानम् ।

🚲 द्विचक्रिका ।

ध्वज:।

🐰 शशक:।

🐯 व्याघ्रः।

🐵 वानर:।

🐴 अश्व:।

🐑 मेष:।

🐘 गज:।

🐢 कच्छप:।

🐜 पिपीलिका ।

🐠 मत्स्य:।

🐄 धेनु: ।

🐃 महिषी  ।

🐐 अजा ।

🐓 कुक्कुट:।

🐕 श्वा / कुक्कुरः / सारमेयः (श्वा श्वानौ श्वानः) ।

🐁 मूषक:।

🐊 मकर:।

🐪 उष्ट्रः।

🌸 पुष्पम् ।

🍃 पर्णे (द्वि.व)।

🌳 वृक्ष:।

🌞 सूर्य:।

🌛 चन्द्र:।

⭐ तारक: / नक्षत्रम् ।

☔ छत्रम् ।

👦 बालक:।

👧 बालिका ।

👂 कर्ण:।

👀 नेत्रे (द्वि.व)।

👃नासिका ।

👅 जिह्वा ।

👄 औष्ठौ (द्वि.व) ।

👋 चपेटिका ।

💪 बाहुः ।

🙏 नमस्कारः।

👟 पादत्राणम् (पादरक्षक:) ।

👔 युतकम् ।

💼 स्यूत:।

👖 ऊरुकम् ।

👓 उपनेत्रम् ।

💎 वज्रम् (रत्नम् ) ।

💿 सान्द्रमुद्रिका ।

🔔 घण्टा ।

🔓 ताल:।

🔑 कुञ्चिका ।

⌚ घटी।

💡 विद्युद्दीप:।

🔦 करदीप:।

🔋 विद्युत्कोष:।

🔪 छूरिका ।

✏ अङ्कनी ।

📖 पुस्तकम् ।

🏀 कन्दुकम् ।

🍷 चषक:।

🍴 चमसौ (द्वि.व)।

📷 चित्रग्राहकम् ।

💻 सड़्गणकम् ।

📱जड़्गमदूरवाणी ।

☎ स्थिरदूरवाणी ।

📢 ध्वनिवर्धकम् ।

⏳समयसूचकम् ।

⌚ हस्तघटी ।

🚿 जलसेचकम् ।

🚪द्वारम् ।

🔫 भुशुण्डिका ।(बु?) ।

🔩आणिः ।

🔨ताडकम् ।

💊 गुलिका/औषधम् ।

💰 धनम् ।

✉ पत्रम् ।

📬 पत्रपेटिका ।

📃 कर्गजम्/कागदम् ।

📊 सूचिपत्रम् ।

📅 दिनदर्शिका ।

✂ कर्त्तरी ।

📚 पुस्तकाणि ।

🎨 वर्णाः ।

🔭 दूरदर्शकम् ।

🔬 सूक्ष्मदर्शकम् ।

📰 पत्रिका ।

🎼🎶 सड़्गीतम् ।

🏆 पारितोषकम् ।

⚽ पादकन्दुकम् ।

☕ चायम् ।

🍵पनीयम्/सूपः ।

🍪 रोटिका ।

🍧 पयोहिमः ।

🍯 मधु ।

🍎 सेवफलम् ।

🍉कलिड़्ग फलम् ।

🍊नारड़्ग फलम् ।

🍋 आम्र फलम् ।

🍇 द्राक्षाफलाणि ।

🍌कदली फलम् ।

🍅 रक्तफलम् ।

🌋 ज्वालामुखी ।

🐭 मूषकः ।

🐴 अश्वः ।

🐺 गर्दभः ।

🐷 वराहः ।

🐗 वनवराहः ।

🐝 मधुकरः/षट्पदः ।

🐁मूषिकः ।

🐘 गजः ।

🐑 अविः ।

🐒वानरः/मर्कटः ।

🐍 सर्पः ।

🐠 मीनः ।

🐈 बिडालः/मार्जारः/लः ।

🐄 गौमाता ।

🐊 मकरः ।

🐪 उष्ट्रः ।

🌹 पाटलम् ।

🌺 जपाकुसुमम् ।

🍁 पर्णम् ।

🌞 सूर्यः ।

🌝 चन्द्रः ।

🌜अर्धचन्द्रः ।

⭐ नक्षत्रम् ।

☁ मेघः ।

⛄ क्रीडनकम् ।

🏠 गृहम् ।

🏫 भवनम् ।

🌅 सूर्योदयः ।

🌄 सूर्यास्तः ।

🌉 सेतुः ।

🚣 उडुपः (small boat)

🚢 नौका ।

✈ गगनयानम्/विमानम् ।

🚚 भारवाहनम् ।

🇮🇳 भारतध्वजः ।

1⃣ एकम् ।

2⃣ द्वे ।

3⃣ त्रीणि ।

4⃣ चत्वारि ।

5⃣ पञ्च ।

6⃣ षट् ।

7⃣ सप्त ।

8⃣ अष्ट/अष्टौ ।

9⃣ नव ।

🔟 दश ।

2⃣0⃣ विंशतिः ।

3⃣0⃣ त्रिंशत् ।

4⃣0⃣ चत्त्वारिंशत् ।

5⃣0⃣ पञ्चिशत् ।

6⃣0⃣ षष्टिः ।

7⃣0⃣ सप्ततिः ।

8⃣0⃣ अशीतिः ।

9⃣0⃣ नवतिः ।

1⃣0⃣0⃣ शतम्।

⬅ वामतः ।

➡ दक्षिणतः ।

⬆ उपरि ।

⬇ अधः ।

🎦 चलच्चित्र ग्राहकम् ।

🚰 नल्लिका ।

🚾 जलशीतकम् ।

🛄 यानपेटिका ।

📶 तरड़्ग सूचकम् ( तरड़्गाः)

+ सड़्कलनम् ।

– व्यवकलनम् ।

× गुणाकारः ।

÷ भागाकारः ।

% प्रतिशतम् ।

@ अत्र (विलासम्)।

⬜ श्वेतः ।

🔵 नीलः ।

🔴 रक्तः ।

⬛ कृष्णः ।

संस्कृतेन सम्भाषणं कुर्मः ।


ApplyForce