विमानम् ।
उपायनम् ।
यानम् ।
आसन्दः / आसनम् ।
नौका ।
पर्वत:।
रेलयानम् ।
लोकयानम् ।
द्विचक्रिका ।
ध्वज:।
शशक:।
व्याघ्रः।
वानर:।
अश्व:।
मेष:।
गज:।
कच्छप:।
पिपीलिका ।
मत्स्य:।
धेनु: ।
महिषी ।
अजा ।
कुक्कुट:।
श्वा / कुक्कुरः / सारमेयः (श्वा श्वानौ श्वानः) ।
मूषक:।
मकर:।
उष्ट्रः।
पुष्पम् ।
पर्णे (द्वि.व)।
वृक्ष:।
सूर्य:।
चन्द्र:।
⭐ तारक: / नक्षत्रम् ।
छत्रम् ।
बालक:।
बालिका ।
कर्ण:।
नेत्रे (द्वि.व)।
नासिका ।
जिह्वा ।
औष्ठौ (द्वि.व) ।
चपेटिका ।
बाहुः ।
नमस्कारः।
पादत्राणम् (पादरक्षक:) ।
युतकम् ।
स्यूत:।
ऊरुकम् ।
उपनेत्रम् ।
वज्रम् (रत्नम् ) ।
सान्द्रमुद्रिका ।
घण्टा ।
ताल:।
कुञ्चिका ।
घटी।
विद्युद्दीप:।
करदीप:।
विद्युत्कोष:।
छूरिका ।
अङ्कनी ।
पुस्तकम् ।
कन्दुकम् ।
चषक:।
चमसौ (द्वि.व)।
चित्रग्राहकम् ।
सड़्गणकम् ।
जड़्गमदूरवाणी ।
स्थिरदूरवाणी ।
ध्वनिवर्धकम् ।
समयसूचकम् ।
हस्तघटी ।
जलसेचकम् ।
द्वारम् ।
भुशुण्डिका ।(बु?) ।
आणिः ।
ताडकम् ।
गुलिका/औषधम् ।
धनम् ।
✉ पत्रम् ।
पत्रपेटिका ।
कर्गजम्/कागदम् ।
सूचिपत्रम् ।
दिनदर्शिका ।
✂ कर्त्तरी ।
पुस्तकाणि ।
वर्णाः ।
दूरदर्शकम् ।
सूक्ष्मदर्शकम् ।
पत्रिका ।
सड़्गीतम् ।
पारितोषकम् ।
पादकन्दुकम् ।
चायम् ।
पनीयम्/सूपः ।
रोटिका ।
पयोहिमः ।
मधु ।
सेवफलम् ।
कलिड़्ग फलम् ।
नारड़्ग फलम् ।
आम्र फलम् ।
द्राक्षाफलाणि ।
कदली फलम् ।
रक्तफलम् ।
ज्वालामुखी ।
मूषकः ।
अश्वः ।
गर्दभः ।
वराहः ।
वनवराहः ।
मधुकरः/षट्पदः ।
मूषिकः ।
गजः ।
अविः ।
वानरः/मर्कटः ।
सर्पः ।
मीनः ।
बिडालः/मार्जारः/लः ।
गौमाता ।
मकरः ।
उष्ट्रः ।
पाटलम् ।
जपाकुसुमम् ।
पर्णम् ।
सूर्यः ।
चन्द्रः ।
अर्धचन्द्रः ।
⭐ नक्षत्रम् ।
मेघः ।
क्रीडनकम् ।
गृहम् ।
भवनम् ।
सूर्योदयः ।
सूर्यास्तः ।
सेतुः ।
उडुपः (small boat)
नौका ।
गगनयानम्/विमानम् ।
भारवाहनम् ।
🇮🇳 भारतध्वजः ।
1⃣ एकम् ।
2⃣ द्वे ।
3⃣ त्रीणि ।
4⃣ चत्वारि ।
5⃣ पञ्च ।
6⃣ षट् ।
7⃣ सप्त ।
8⃣ अष्ट/अष्टौ ।
9⃣ नव ।
दश ।
2⃣0⃣ विंशतिः ।
3⃣0⃣ त्रिंशत् ।
4⃣0⃣ चत्त्वारिंशत् ।
5⃣0⃣ पञ्चिशत् ।
6⃣0⃣ षष्टिः ।
7⃣0⃣ सप्ततिः ।
8⃣0⃣ अशीतिः ।
9⃣0⃣ नवतिः ।
1⃣0⃣0⃣ शतम्।
⬅ वामतः ।
➡ दक्षिणतः ।
⬆ उपरि ।
⬇ अधः ।
चलच्चित्र ग्राहकम् ।
नल्लिका ।
जलशीतकम् ।
यानपेटिका ।
तरड़्ग सूचकम् ( तरड़्गाः)
+ सड़्कलनम् ।
– व्यवकलनम् ।
× गुणाकारः ।
÷ भागाकारः ।
% प्रतिशतम् ।
@ अत्र (विलासम्)।
⬜ श्वेतः ।
🔵 नीलः ।
🔴 रक्तः ।
⬛ कृष्णः ।
संस्कृतेन सम्भाषणं कुर्मः ।