अभिवादनम्

Various Greetings & Salutations in Sanskrit

|| स्वातंत्र्यदिनस्य शुभशया: ||


  • ७२तम स्वातन्त्र्योत्सवस्य शुभाशयाः।
  • Wishing a very happy 72nd independence day.

 

  • स्वातंत्र्यदिनस्य हार्दा: शुभाशयाः।
  • Hearty good wishes of Independence day.

 

  • जयोस्तुते श्रीमहन्मंगले ! शिवास्पदे शुभदे स्वतंत्रते भगवती ! त्वामहं यशोयुतां वंदे ll

 

  • मरुता प्रकम्पमानं, उच्चैर्विराजमानम् । रुचिरं त्रिवर्णकान्तं, राष्ट्रध्वजं नमामि ॥
  • I salute to that National Flag which is waving (flapping) in the high (sky), glorious and decorated (suitable) with three colours.

 

  • उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणं। वर्षं तद्भारतं नाम भारती यत्र संतति।।
  • In north of the great ocean and south of great Himalayas, lies the nation called Bharat (India) and the citizens are called Bharati (Indians).

 

  • न वायुचलनेन उड्डयते अस्माकं वन्दनीयः ध्वजः। स उड्डयते प्रत्येकं सैनिकस्य अन्तिमश्वासेन येन ध्वजरक्षणार्थं वीरगतिं प्राप्य स्वकर्तव्यनिर्वहणं कृतम्। किं वयं राष्ट्रं प्रति कर्तव्यदक्षाः स्मः वा?  किं केवलं यानेषु गृहेषु वा एकदिनस्य ध्वजारोहणेन अस्माकं इतिकर्तव्यता भवति वा? चिन्तनीयमेतत्।

 

|| गणेशचतुर्थी शुभाशया: ||


  • प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः ।
  • मूषकवाहन मोदक हस्त चामर कर्ण विलम्बित सूत्र | वामनरूप महेश्वर पुत्र विघ्नविनायक पाद नमस्ते || 

 

|| जन्म दिवस शुभाशया: ||


  • सानन्द: जन्मदिवस: | 
  • Wish you a pleasant birthday.
  • शुभं भवतु जन्मदिनम् | 
  • Wishing you a good birthday.
  • शुभं जन्मदिनम्
  • Happy Birthday.
  • मङ्गलं जन्मदिनम् | 
  • Wish you a prosperous birthday.

 

|| दीपावली दिवस्य शुभाशया: ||


सकलं तिमिरं हन्तु प्रज्ञालोकं तनोतु वः। भूयाद्दीपोत्सवः सोऽयं सर्वमङ्गलकारकः।।

“May this Festival of Lamps destroy all darkness, spread the focus of wisdom and bring wellness to all.”

अयं दीपावली महोत्सवः भवत्कृते भवत्परिवारकृते च क्षेमस्थैर्य आयुः आरोग्य ऐश्वर्य अभिवृद्घिकारकः भवतु अपि च श्रीसद्गुरुकृपाप्रसादेन सकलदुःख निवृत्तिः आध्यात्मिक प्रगतिः श्रीभगवत्प्राप्तिः च भवतु इति श्री.परमेश्वर चरणयोः प्रार्थयामि।। !!


 

|| गुडि पाडवा दिवस्य शुभाशया: ||


सूर्य संवेदना पुष्पे: दीप्ति कारुण्यगंधने लब्ध्वा शुभंनववर्षे अस्मिन् कुर्यात्सर्वस्य मंगलम् || 

As the sun gives light, gives flowers, gives condolences and teaches us compassion, in the same way, this new year give us knowledge every moment and every day, make every moment good.
अद्य ब्रह्मणोनि द्वितीय परार्धे  श्री श्वेतवाराह कल्पे सप्तमे वैवस्वत मन्वन्तरे 
अष्टाविंशति तमे कलियुगे कलि प्रथम चरणे शालिवाहन शके अस्मिन् वर्तमाने 
भूर्लोके जम्बु द्विपे भरतखण्डे भारतवर्षे अर्यावर्तान्तर्गत क्षेत्रे 
उत्तरायणे श्री सूर्ये वसन्त ऋतौ 
चैत्र मासे शुक्ल पक्षे प्रथमा तिथौ शुभ वासरे 
 
सर्वेषां गुडि पाडवा दिनस्य हार्दा: शुभाशयाः।  

MahadevBhakt


 

@PMOIndia
#CelebratingSanskrit
#MannKiBaat