level-3_lecture-8

विभक्ति शब्दावलि | Declension Forms of Words.

A set of different forms of the same word is called Declension. In Sanskrit we have them in a table for each word (verb / noun) called VIBHAKTI. There are 7 Vibhaktis for every word in Sanskrit.

  1. कर्ता – Who (Nominative) – प्रथमा
  2. उसे (कर्म) – To (Accusative) – द्वितीया
  3. द्वारा (करण) – By (Instrumental) – तृतीया
  4. उसके लिये (संप्रदान) – For (Dative) – चतुर्थी
  5. उसमे से (अपादान) – From (Ablative) – पञ्चमी
  6. उसका (संबन्ध) – His / Her/ Its (Genitive) – षष्टि
  7. उसमे (अधिकरण) – Where (Locative) – सप्तमि
  8. हे! (सम्बोधनम्) – calling (Vocative) सम्बोधनम्

Let’s see some variety of words and their declension forms.

कवि: | ई-कारान्त पुल्लिङ्ग्

गुरु: | उ-कारान्त पुल्लिङ्ग्

राजा: | आ-कारान्त पुल्लिङ्ग्

REMEMBER YOUR BASIC TABLE?


Above table is actually made from combination of slices from detailed 3 different Vibhakti forms of “TAD” (तद्) that are as below:

MEANING =>HeSheIt
GENDER =>MaleFemaleNutral
कर्ता – Who (Nominative) – प्रथमा – The Poet.
एक वचन – Ek vachan – – Singularसःसातत् / तद्
 द्वि वचन – Dwi Vachan – Dualतौतेते
 बहु वचन – Bahu Vachan – Pluralतेताःतानि
उसे (कर्म) – To (Accusative) – द्वितीया – To the poet.
 एक वचन – Ek vachan – – Singular तम्ताम्तत् / तद्
 द्वि वचन – Dwi Vachan – Dualतौतेते
  बहु वचन – Bahu Vachan – Pluralतान्ताःतानि
द्वारा (करण) – By (Instrumental) – तृतीया – By the poet
 एक वचन – Ek vachan – – Singular तेनतयातेन
 द्वि वचन – Dwi Vachan – Dualताभ्याम्ताभ्याम्ताभ्याम्
  बहु वचन – Bahu Vachan – Pluralतैःताभिःतैः
उसके लिये (संप्रदान) – For (Dative) – चतुर्थी – For the poet.
 एक वचन – Ek vachan – – Singular तस्मैतस्यैतस्मै
 द्वि वचन – Dwi Vachan – Dualताभ्याम्ताभ्याम्ताभ्याम्
  बहु वचन – Bahu Vachan – Pluralतेभ्यःताभ्यःतेभ्यः
उसमे से (अपादान) – From (Ablative) – पञ्चमी – From the poet.
 एक वचन – Ek vachan – – Singular तस्मात् / तस्माद्तस्याःतस्मात् / तस्माद्
 द्वि वचन – Dwi Vachan – Dualताभ्याम्ताभ्याम्ताभ्याम्
  बहु वचन – Bahu Vachan – Pluralतेभ्यःताभ्यःतेभ्यः
सका (संबन्ध) – His / Her/ Its (Genitive) – षष्टि – Poet’s
 एक वचन – Ek vachan – – Singular तस्यतस्याःतस्य
 द्वि वचन – Dwi Vachan – Dualतयोःतयोःतयोः
  बहु वचन – Bahu Vachan – Pluralतेषाम्तासाम्तेषाम्
उसमे (अधिकरण) – Where (Locative) – सप्तमि – In the poet.
 एक वचन – Ek vachan – – Singular तस्मिन्तस्याम्तस्मिन्
 द्वि वचन – Dwi Vachan – Dualतयोःतयोःतयोः
  बहु वचन – Bahu Vachan – Pluralतेषुतासुतेषु