विभक्ति शब्दावलि | Declension Forms of Words.
A set of different forms of the same word is called Declension. In Sanskrit we have them in a table for each word (verb / noun) called VIBHAKTI. There are 7 Vibhaktis for every word in Sanskrit.
- कर्ता – Who (Nominative) – प्रथमा
- उसे (कर्म) – To (Accusative) – द्वितीया
- द्वारा (करण) – By (Instrumental) – तृतीया
- उसके लिये (संप्रदान) – For (Dative) – चतुर्थी
- उसमे से (अपादान) – From (Ablative) – पञ्चमी
- उसका (संबन्ध) – His / Her/ Its (Genitive) – षष्टि
- उसमे (अधिकरण) – Where (Locative) – सप्तमि
- हे! (सम्बोधनम्) – calling (Vocative) सम्बोधनम्
Let’s see some variety of words and their declension forms.
कवि: | ई-कारान्त पुल्लिङ्ग्

गुरु: | उ-कारान्त पुल्लिङ्ग्

राजा: | आ-कारान्त पुल्लिङ्ग्

REMEMBER YOUR BASIC TABLE?

Above table is actually made from combination of slices from detailed 3 different Vibhakti forms of “TAD” (तद्) that are as below:
MEANING => | He | She | It |
GENDER => | Male | Female | Nutral |
कर्ता – Who (Nominative) – प्रथमा – The Poet. | |||
एक वचन – Ek vachan – – Singular | सः | सा | तत् / तद् |
द्वि वचन – Dwi Vachan – Dual | तौ | ते | ते |
बहु वचन – Bahu Vachan – Plural | ते | ताः | तानि |
उसे (कर्म) – To (Accusative) – द्वितीया – To the poet. | |||
एक वचन – Ek vachan – – Singular | तम् | ताम् | तत् / तद् |
द्वि वचन – Dwi Vachan – Dual | तौ | ते | ते |
बहु वचन – Bahu Vachan – Plural | तान् | ताः | तानि |
द्वारा (करण) – By (Instrumental) – तृतीया – By the poet | |||
एक वचन – Ek vachan – – Singular | तेन | तया | तेन |
द्वि वचन – Dwi Vachan – Dual | ताभ्याम् | ताभ्याम् | ताभ्याम् |
बहु वचन – Bahu Vachan – Plural | तैः | ताभिः | तैः |
उसके लिये (संप्रदान) – For (Dative) – चतुर्थी – For the poet. | |||
एक वचन – Ek vachan – – Singular | तस्मै | तस्यै | तस्मै |
द्वि वचन – Dwi Vachan – Dual | ताभ्याम् | ताभ्याम् | ताभ्याम् |
बहु वचन – Bahu Vachan – Plural | तेभ्यः | ताभ्यः | तेभ्यः |
उसमे से (अपादान) – From (Ablative) – पञ्चमी – From the poet. | |||
एक वचन – Ek vachan – – Singular | तस्मात् / तस्माद् | तस्याः | तस्मात् / तस्माद् |
द्वि वचन – Dwi Vachan – Dual | ताभ्याम् | ताभ्याम् | ताभ्याम् |
बहु वचन – Bahu Vachan – Plural | तेभ्यः | ताभ्यः | तेभ्यः |
उसका (संबन्ध) – His / Her/ Its (Genitive) – षष्टि – Poet’s | |||
एक वचन – Ek vachan – – Singular | तस्य | तस्याः | तस्य |
द्वि वचन – Dwi Vachan – Dual | तयोः | तयोः | तयोः |
बहु वचन – Bahu Vachan – Plural | तेषाम् | तासाम् | तेषाम् |
उसमे (अधिकरण) – Where (Locative) – सप्तमि – In the poet. | |||
एक वचन – Ek vachan – – Singular | तस्मिन् | तस्याम् | तस्मिन् |
द्वि वचन – Dwi Vachan – Dual | तयोः | तयोः | तयोः |
बहु वचन – Bahu Vachan – Plural | तेषु | तासु | तेषु |