पाठ [लेख] | Writing.
Lines in Hindi
मामी सुन्दर वस्त्र आभूषण धारण करती है |
में भी आभूषण धारण करूँगा |
क्या तू आभूषण धारण नहीं करेगी?
तुम पुष्पमाला धारण करोगे?
नहीं, हम तो केवल स्वर्ण के अलंकार धारण करेंगे.
वह राम के मन्दिरमे अयोध्याकी कथा कहता है |
शिक्षक विद्यालयमे कथाएं कहेंगे |
यदि शिक्षक न कहेंगे तो में कहूंगा |
क्या तुझे ईश्वर की कथा में आनंद नहीं आता?
मुझे कथा में तो बहुत आनंद आता है |
वह वहा कपडे नहीं धोएगा |
मई प्रतिदिन वस्त्र धोता हूँ|
रमेश प्रतिदिन वस्त्र नहीं धोता|
वह मस्तक को कैसे पानी से धोता है?
राजा प्रजा का पालन करता है|
दादी प्रजा को पालती है|
पिता पुत्र का पालन करता है|
में उसका पालन नहीं करूंगा |
क्या तुम खेती के लिए बैल का पालन करोगे?
Translation in in Sanskrit
मामी सुन्दरं वस्त्राणि भूषणानि च धारयति।
अहं भूषणानि अपि धारयिष्यामि।
किं त्वं आभूषणं न धारयिष्यसि ?
माला धारयिष्यसि वा ?
न, वयं केवलं सुवर्णभूषणं धारयिष्यामः।
सः रामस्य मन्दिरे अयोध्यायाः कथां कथयति।
विद्यालये शिक्षकाः कथाः कथयिष्यन्ति।
यदि गुरुः न वदति तर्हि अहं वक्ष्यामि।
किं त्वं ईश्वरस्य कथां न रमसि ?
अहं कथायां बहु आनन्दं प्राप्नोमि।
तडागे वस्त्राणि प्रक्षालिष्यसि वा ?
अहं प्रतिदिनं वस्त्राणि प्रक्षालयामि।
रमेशः प्रतिदिनं वस्त्राणि न प्रक्षालति।
कथं जलेन शिरः प्रक्षालति ?
राजा प्रजानां पालनं करोति।
पितामही विषयाणां पालनं करोति।
पिता पुत्रस्य पालनं करोति।
कृषिकार्यार्थं वृषभान् अनुसरिष्यसि वा ?
@PMOIndia
#CelebratingSanskrit
#MannKiBaat