Level-3_Lecture-1

Difference between Numbers (संख्या) and Sequences (क्रम)


 संख्या वाची पुल्लिंग शब्द अर्थक्रम वाचक शब्द अर्थ
1एक:एकप्रथमपहला 
2द्विदोद्वितीय:दूसरा 
3त्रितीनतृतीय:तीसरा 
4चतुर्चारचतुर्थ:, तुर्य:, तुरिय:चौथा 
5पञ्चपाँचपञ्चमपाँचवा 
6षट्छहषष्ट:छठा 
7सप्तसातसप्तम्सातवाँ 
8अष्टआठअष्टम:आठवाँ 
9नवनौनवम:नावाँ 
10दश दसदशम: दसवाँ 

Altering Shlokas without changing the meaning

उद्योगेन हि सिद्यन्ति कार्याणि न मनोरथै: | न हि सुप्तस्य सिन्हस्य मुखे प्रविशन्ति मृगा: |

You can shuffle the words & meaning stays the same. Symantics do not get affected so much in Sanskrit. It is very flexible language. e.g.

न हि सुप्तस्य सिन्हस्य मुखे प्रविशन्ति मृगा: |
न हि सुप्तस्य सिन्हस्य प्रविशन्ति मुखे मृगा: |

How to know मृगा: mruga: is ek vachan (singular) dvi vachan (dual) or bahu vachan (plural)?


Notice ” प्रविशन्ति “

Remember your table

ti
taha
anti

pravisha + ti [ek vachan]
pravisha + taha [dvi vachana]
pravisha + anti [bahu vachan]

Therefore Bahu vachan (Plural) (Dears).


You can even replace some words with synonyms but have to take care of proper VIBHAKTI e.g.

Just a word = उद्यम / प्रयत्न / श्रम / परिश्रम / उद्योग 

Vibhakti-fied word = उद्यमेन / प्रयत्नेन   / परिश्रमेन  / उद्योगेन    

Modified as –

उद्योगेन हि सिद्यन्ति कार्याणि न मनोरथै: | 

प्रयत्नेन हि सिद्यन्ति कार्याणि न मनोरथै: | 

परिश्रमेन हि सिद्यन्ति कार्याणि न मनोरथै: | 


You cannot make out MALE / FEMALE from English word
Student’s Book.

But in Sanskrit you CAN.

छात्रस्य पुस्तकम् | (Male) Student’s Book.
छात्राया: पुस्तकम् | (Female) Student’s Book.

उद्योगेन हि सिद्यन्ति कार्याणि न मनोरथै: | न हि सुप्तस्य सिन्हस्य मुखे प्रविशन्ति मृगा: | (Male Lion)

उद्योगेन हि सिद्यन्ति कार्याणि न मनोरथै: | न हि सुप्तस्य सिंहिकाया: मुखे प्रविशन्ति मृगा: | (Lioness)