विभक्त्या:
- कर्ता – Who (Nominative) 1 – प्रथमा
- उसे (कर्म) – To (Accusative) 2 – द्वितीया
- द्वारा (करण) – By (Instrumental) 3 – तृतीया
- उसके लिये (संप्रदान) – For (Dative) 4 – चतुर्थी <<<
- उसमे से (अपादान) – From (Ablative) 5 – पञ्चमी
- उसका (संबन्ध) – His / Her/ Its (Genitive) 6 – षष्टि
- उसमे (अधिकरण) – Where (Locative) 7 – सप्तमि
- हे! (सम्बोधनम्) – calling (Vocative) सम्बोधनम्
उसके लिये (संप्रदान) – For (Dative) 4 – चतुर्थी
दयालु निर्धनाय वस्त्रं ददाति|
दयालु निर्धन के लिए वस्त्र दे रहा / रही है|
Generous person donates clothes for poor. [Singular]
धेनु मनुष्याय क्षीरं ददाति|
गौेए मनुष्यों के लिए दूध देती है|
Cows give milk for humans.
अहं काकेभ्य: अन्नं ददामि|
I am giving food for crow.
भक्त: निर्धनेभ्य: भोजनं ददाति|
Devotee donates food for the poors. [Plural]
लता राधिकायै पुष्पं ददाति|
Lata gives flowers for Radhika
राम: शबरीं मोक्षं दत्तवान्|
(Lord) Ram gives Moksha (Nirvana) for Shabri.
महाराज: प्रजाभ्य: धान्यं ददाति स्म|
The King “was” (स्म) giving grains for the people.
सर्वकार: नगरेभ्य: विद्युत- शक्तिं ददाति|
The government gives electricity for the cities. [Plural]
अहं मित्रेभ्य: मधुरं ददामि|
I am giving sweets for friends. [Plural]
चतुर्विभक्त्या: संकीरणम् [Summary of 4 Vibhaktis]
स: गायति, प्रथमा विभक्ति (स:) = He is singing.
स: गायनं गायति, द्वितीय विभक्ति (गायनम) = He is singing a song.
स: मधुरं गायनं गायति, विशेषण् (मधुरम) = He is singing a melodious song.
स: कण्ठेन मधुरं गायनं गायति, तृतीया विभक्ति(कण्ठेन) = He is singing a melodious song by his vocal chord.
स: श्रोतृ-गणाय कण्ठेनमधुरं गायनं गायति, चतुर्थी (श्रोतृ-गणाय) = He is singing a melodious song by his vocal chord for audience.
@PMOIndia #CelebratingSanskrit #MannKiBaat