Level-2_Lecture-11

सम्भाषणम् | CONVERSATION


पुत्रः – अम्ब ! किं फलम् आनयानि ?
माँ ! कौनसा फल लाऊँ ? 
Son – Hey Mom! Which fruit should I bring?

एकं फलम् आनयानि वा अनेकानि ?
एक फल लाऊँ या अनेक ?
Should I bring one fruit or many?

माता – अद्य सेवफलमेव आनय ।
आज सेव ही लाओ ।
Mom – Today bring just Sev.

पुत्रः – नैव , भवती आदिनम् एकमेव फलं खादति।
नहीं , आप सारा दिन एक ही फल खाती हैं।
Son – No, you eat only 1 fruit a day.

अहं विविधानि फलानि आनेष्यामि।
मैं विविध फल लाऊँगा।
I will bring various fruits.

माता – कदलीफलं बहु गलितं भवति।
केला बहुत गला हुआ होता है।
Bananas are very soaky.

मा आनय ।
मत लाना ।
Don’t bring.

पुत्रः – अम्ब ! अहं स्वादुफलं आनेष्यामि।
माँ , मैं चीकू लाऊँगा।
Mom, I will bring Chickoo.

सीताफलम् , अमृतफलं च आनेष्यामि।
सीताफल और नासपाती लाऊँगा।
Will bring Custard apple & Nashpati.

माता – तुभ्यं यथा रोचते पुत्र !
तुम्हें जैसा ठीक लगे बेटा !
Mom – As you like.


वर्षा अभवत्।
बरसात हो गई।

कियत् अभवत् ?
कितनी हुई ?

अत्र अधिका वर्षा न अभवत्।
यहाँ अधिक वर्षा नहीं हुई ।

अन्यत्र बहु अधिका वर्षा अभवत्।
अन्यत्र बहुत अधिक वर्षा हुई ।

तड़ागेषु जलं न आगतम्।
तालाब में पानी नहीं आया।

केवलं मृत्तिका आर्द्रा अभवत्।
केवल मिट्टी गीली हुई है।

तृणानि अजायन्त।
घास उग गई है।

धेनुः चरति।
गाय चर रही है।

धेनवः चरन्ति।
गौएँ चर रही हैं। ।

अद्य कदाचित् पुनः वर्षा भवेत्।
आज शायद पुनः वर्षा होगी।


सः नवीनभाई अस्ति
वह नवीनभाई है ।

नवीनः कृषकः अस्ति|
नवीनभाई किसान है ।

सः दुर्गापुर ग्रामे निवसति|
वह दुर्गपुर  गाँव में रहते हैं|

सः कृषकः अस्ति तथापि अध्ययनशीलः अस्ति|
वह किसान है फिर भी वह पढ़ाकू हैं ।

सः जिज्ञासु अपि अस्ति|
वह जिज्ञासु भी हैं ।

अहं तस्य गृहम् अगच्छम्|
मैं उनके घर गया था ।

तस्य गृहम् क्षेत्रे एव अस्ति|
उसका घर खेत में ही है ।

सः तस्य पुस्तकालयम् अदर्शयत्|
उसने अपना पुस्तकालय दिखाया|

तस्य पुस्तकालये अनेकानि पुस्तकानि सन्ति|
उसके पुस्तकालय में अनेक पुस्तकें हैं ।

सः अधुना रामायणं पठति|
वह अभी रामायण पढ़ रहे हैं|

सः प्रतिदिनं यज्ञम् करोति|
वह प्रतिदिन यज्ञ करते हैं|

सः तस्य पौत्रम् अपि श्लोकं पाठयति|
वह अपने पोते को भी श्लोक पढ़ाते हैं ।

सः ग्रामीणः जनः संस्कृतं पठितुं शक्नोति|
वह गाँव का व्यक्ति संस्कृत पढ़ सकता है ।

तर्हि नगरस्य , महानगरस्य जनाः किमर्थं न पठन्ति|
तो फिर नगर के महानगर के लोग क्यों नहीं पढ़ते हैं ।


त्वम् अधुना वयस्कः / वयस्का अभवः|
तुम अब वयस्क हो गए / गई हो|

किं योग्यम् किम् अयोग्यं त्वं जानासि खलु ?
क्या योग्य है , क्या अयोग्य है तुम जानते हो क्या ?

उचितम्-अनुचितं त्वं न जानासि|
उचित अनुचित तुम नहीं जानते हो|

तव पितरौ तव हितम् इच्छन्ति|
तुम्हारे माता-पिता तुम्हारा हित चाहते हैं|

अत एव तौ वारं वारं प्रश्नं पृच्छतः|
अतः वे दोनों बार बार प्रश्न पूछते हैं|

त्वं छात्रावासे निवससि|
तुम छात्रावस में रहते हो|

तत्र कुसंस्कारं न लभेथाः|
तुम कुसंस्कार न पाओ|

एषा एव तयोः अभिलाषा वर्तते|
यही उनकी अभिलाषा है ।

त्वां पालनाय माता-पितरौ स्वकीयं सुखम् अपि अत्यजताम्|
तुम्हें पालने के लिए माता-पिता ने अपना सुख भी छोड़ा था ।

अधुना वयस्कः भूत्वा त्वं तयोः वार्ताम् न श्रृणोषि|
अब वयस्क होकर तुम उनकी बात नहीं सुनते हो|

यः ज्येष्ठानाम् आदरं करोति सः एव श्रेष्ठः वयस्कः|
जो बड़ों का आदर करता है वही श्रेष्ठ वयस्क है ।


प्रातः आरभ्य प्रयत्नं कुर्वन् अस्मि |
सुबह से प्रयास कर रहा हूँ ।

किमपि लिखानि इति मम मनसि नैकवारम् आगतम् ।
कुछ लिखूँ यह मन में कई बार आया|

तथापि किमपि न लिखितम् | 
फिर भी कुछ नहीं लिखा|

किं कारणम्  अस्ति ?
क्या कारण है ?

आवश्यकानि कार्याणि बाधन्ते ।
आवश्यक काम बाधा पहुँचाते हैं|

अधुना सर्वाणि कार्याणि मया समापितानि ।
अभी मैंने सारे काम पूरे किये ।


नीताजी शनैः शनैः चलति ।
नीताजी धीरे धीरे चलती है ।

किमर्थम् ?
 क्यों ?

मार्गे सर्वत्र जलम् अस्ति ।
रास्ते में सब जगह पानी है ।

सर्वम् आर्द्रम् आर्द्रम् अस्ति ।
सब कुछ गीला गीला है ।

नीताजी स्वां  शाटिकां रक्षति ।
नीताजी अपनी साड़ी बचाती है ।

मार्गे यानानि वेगेन धावन्ति ।
रास्ते में वाहन तेज दौड़ते हैं ।

तस्मात् कारणात् जलं डयते ।
उसके कारण से पानी उड़ता है ।

कतिपय युवकाः ज्ञात्वा वेगेन चाल यन्ति ।
कुछ युवक जानबूझ कर तेज चलाते हैं ।

तेन सर्वेषां वस्त्राणि आर्द्राणि , मलिनानि च भवन्ति ।
उससे सबके कपड़े गीले और मैले हो जाते हैं|

वर्षायाः अनन्तरं ध्यानपूर्वकं चलनीयं भवति ।
वर्षा के बाद ध्यान से चलना चाहिये ।