Level-2_Lecture-10


संधि, संधि विग्रह | Joins & dis-joins.


3 major types of Sandhi, namely:

  1. स्वर संधि | SWARA Sandhi

  2. व्यंजन संधि | VYANJANA Sandhi

  3. विसर्ग संधि |VISARGA Sandhi


Further classification is as below.

स्वर संधि| There are 3 types of SWARA Sandhi (Joining Vowels)

1. दीर्घ – दीर्घ संधिमें में केवल दीर्घ हो जाता है पर स्वरूप बदलता नही।

Extending & Expanding Joins

  • अ + अ = आ   e.g. च + अपि = चापि [where च is actually च् + अ  = च]
  • अ + आ = आ  e.g. अत्र + आगच्छति = अत्रागच्छति
  • आ + अ = आ  e.g. तथा + अस्तु = तथास्तु
  • आ + आ = आ  e.g. सदा + आनन्द: = सदानन्द:
  • ————————
  • इ + इ = ई   e.g. वदति + इति = वदतीति  [where ति = त् + इ ]
  • इ + ई = ई   e.g. नास्ति + ईश्वर: = नास्तीश्वर:
  • ई + इ = ई   e.g. गौरी + इव = गौरीव [where री  = र् + ई ]
  • ई + ई = ई   e.g. श्री + ईश: = श्रीश: 
  • ————————
  • उ + उ = ऊ    e.g. भवतु + उत्सव = भवतूत्सव [where तु = त् + उ]
  • उ + ऊ = ऊ   e.g. मधु + ऊर्ध्वं = मधूर्ध्वम् 
  • ऊ + उ = ऊ   e.g. वधू + उक्तं = वधूक्तम् 
  • ऊ + ऊ = ऊ  e.g. भू + ऊर्ध्वम् = भूर्ध्वम् 
  • ————————
  • ऋ + ऋ  = ॠ  e.g. 
  • ऋ + ॠ= ॠ  e.g. 
  • ॠ+ ऋ  = ॠ  e.g. 
  • ॠ+ ॠ= ॠ  e.g. 

2. गुण – गुण संधि में स्वरूप बदल जाता है| Transforming Joins

  • अ + इ = ए   e.g. सुर + इन्द्र: = सुरेन्द्र: 
  • आ + इ = ए  e.g. महा + इन्द्र: = महेन्द्र :
  • अ + ई = ए   e.g. देव + ईश := देवेश :
  • आ + ई = ए  e.g. महा + ईश: = महेश :
  • ————————
  • अ + उ = ओ    e.g. पुरुष + उक्त: = पुरुषोक्त: 
  • आ + उ = ओ   e.g. क्रीडा + उत्सव: = क्रिडोत्सव:
  • अ + ऊ = ओ   e.g. एक + ऊन: = एकोन:
  • आ + ऊ = ओ  e.g. गङ्गा + ऊर्मि: = गङ्गोर्मि:
  • ————————
  • अ + ऋ  =  अर्  e.g. 
  • आ + ऋ =  अर्  e.g. 
  • अ +  ॠ =  अर्  e.g. शीत + ॠतु = शितर्तु:
  • आ + ॠ =  अर्  e.g. महा + ॠषि: = महर्षि

3. वृद्धी – Maturing Joins

  • अ + ए = ऐ   e.g. तव + एतत् = तवैतत्
  • अ + ऐ = ऐ   e.g. मम + ऐश्वर्यम् = ममैश्वर्यम्
  • आ + ए = ऐ  e.g. सदा + एव = सदैव 
  • आ + ऐ = ऐ  e.g. महा + ऐश्वर्यम् = ममैश्वर्यम्

व्यंजन संधि| There are 2 types of VYANJANA Sandhi (Joining Nouns)

1 – व्यञ्जन +  व्यञ्जन   

  • त्वन्नीवास: = त्वत् + निवास:
  • सन्नमनम् = सत् + नमनम्
  • षण्णामानि = षट् + नामानि
  • जगन्नियामक: = जगत् + नियामक:
  • तन्निराकरणम् = तत् + निराकरणम्
  • सकृत् + निवेदनम् = सकृन्निवेदनम्
  • तत् + निमित्तम् = तन्निमित्तम्
  • सम्राट् + नयति = सम्राण्णयति
  • यत् + मण्डलम् = यन्मण्डलम्
  • दिक् + मूढ़: = दिङ्मूढ़
  • विपन्निवेदनम् = विपत् + निवेदनम्
  • बृहन्नि:श्रेणी = बृहत् + नि:श्रेणी
  • मन्नाम् = मत् + नाम
  • महन्नक्षत्रम् = महत् + नक्षत्रम्
  • तस्मान्नरकात् = तस्मात् + नरकात्
  • सम्पत् + मान्यता = सम्पन्मान्यता
  • विराट् + नगरी = विराण्णगरी
  • सुहृत् + नाम = सुहृन्नाम
  • एतत् + नश्वरम् = एतन्नश्वरम्
  • तस्मात् + नीडात् = तस्मान्नीडात्

2 – व्यञ्जन + स्वर 

  • श्रीमन् + अम्बरीष: = श्रीमन्नम्बरीष:
  • आसन् + आसनानि = आसन्नासनानि
  • एतस्मिन् + अङ्गणे = एतस्मिन्नाङ्गणे
  • विद्यार्थिन् + आगच्छ = विद्यार्थिन्नागच्छ
  • उपाविशन् + आसनेषु = उपाविशन्नासनेषु
  • कस्मिन्नेतत् = कस्मिन् + एतत्ह
  • सन्नाह = हसन् + आह
  • अभवन्नेव = अभवन् + एव
  • अवदन्नध्यापका: = अवदन् + अध्यापका:
  • शर्मन्नित: = शर्मन् + इत:
  • पश्यन्नेव = पश्यन + एव
  • प्रत्यङ्ङात्मा = प्रत्यङ् + आत्मा
  • उदङ्ङिह = उदङ् + इह
  • सुगण्णीश: = सुगण् + ईश:
  • अपरस्मिन्नहनि = अपरस्मिन् + अहनि
  • स्वामिन् + अद्य = स्वामिन्नद्य
  • उदङ् + आवृत्ति = उदङ्ङावृत्ति
  • स्वस्मिन् + एव = स्वस्मिन्नेव
  • पठन् + आसीत् = पठन्नासीत
  • गच्छन् + अपतत् = गच्छन्नपतत्

 

 


विसर्ग संधि | There are 2 types of VISARGA Sandhi (Joining Visarga)

1. विसर्ग + स्वर –   “:” + “अ” = “र” 
2. विसर्ग + व्यंजन  “:” + “क” = “र्क” (रेफ़्)
e.g. गुरुः + ब्रह्मा = गुरुर्ब्रह्मा | Guruhu + Brahma = Gururbrahma
e.g. अंतः + गत = अंतर्गत | Antaha: + Gata = Antargat