संधि, संधि विग्रह | Joins & dis-joins.
3 major types of Sandhi, namely:
-
स्वर संधि | SWARA Sandhi
-
व्यंजन संधि | VYANJANA Sandhi
-
विसर्ग संधि |VISARGA Sandhi
Further classification is as below.
स्वर संधि| There are 3 types of SWARA Sandhi (Joining Vowels)
1. दीर्घ – दीर्घ संधिमें में केवल दीर्घ हो जाता है पर स्वरूप बदलता नही।
Extending & Expanding Joins
- अ + अ = आ e.g. च + अपि = चापि [where च is actually च् + अ = च]
- अ + आ = आ e.g. अत्र + आगच्छति = अत्रागच्छति
- आ + अ = आ e.g. तथा + अस्तु = तथास्तु
- आ + आ = आ e.g. सदा + आनन्द: = सदानन्द:
- ————————
- इ + इ = ई e.g. वदति + इति = वदतीति [where ति = त् + इ ]
- इ + ई = ई e.g. नास्ति + ईश्वर: = नास्तीश्वर:
- ई + इ = ई e.g. गौरी + इव = गौरीव [where री = र् + ई ]
- ई + ई = ई e.g. श्री + ईश: = श्रीश:
- ————————
- उ + उ = ऊ e.g. भवतु + उत्सव = भवतूत्सव [where तु = त् + उ]
- उ + ऊ = ऊ e.g. मधु + ऊर्ध्वं = मधूर्ध्वम्
- ऊ + उ = ऊ e.g. वधू + उक्तं = वधूक्तम्
- ऊ + ऊ = ऊ e.g. भू + ऊर्ध्वम् = भूर्ध्वम्
- ————————
- ऋ + ऋ = ॠ e.g.
- ऋ + ॠ= ॠ e.g.
- ॠ+ ऋ = ॠ e.g.
- ॠ+ ॠ= ॠ e.g.
2. गुण – गुण संधि में स्वरूप बदल जाता है| Transforming Joins
- अ + इ = ए e.g. सुर + इन्द्र: = सुरेन्द्र:
- आ + इ = ए e.g. महा + इन्द्र: = महेन्द्र :
- अ + ई = ए e.g. देव + ईश := देवेश :
- आ + ई = ए e.g. महा + ईश: = महेश :
- ————————
- अ + उ = ओ e.g. पुरुष + उक्त: = पुरुषोक्त:
- आ + उ = ओ e.g. क्रीडा + उत्सव: = क्रिडोत्सव:
- अ + ऊ = ओ e.g. एक + ऊन: = एकोन:
- आ + ऊ = ओ e.g. गङ्गा + ऊर्मि: = गङ्गोर्मि:
- ————————
- अ + ऋ = अर् e.g.
- आ + ऋ = अर् e.g.
- अ + ॠ = अर् e.g. शीत + ॠतु = शितर्तु:
- आ + ॠ = अर् e.g. महा + ॠषि: = महर्षि
3. वृद्धी – Maturing Joins
- अ + ए = ऐ e.g. तव + एतत् = तवैतत्
- अ + ऐ = ऐ e.g. मम + ऐश्वर्यम् = ममैश्वर्यम्
- आ + ए = ऐ e.g. सदा + एव = सदैव
- आ + ऐ = ऐ e.g. महा + ऐश्वर्यम् = ममैश्वर्यम्
व्यंजन संधि| There are 2 types of VYANJANA Sandhi (Joining Nouns)
1 – व्यञ्जन + व्यञ्जन
- त्वन्नीवास: = त्वत् + निवास:
- सन्नमनम् = सत् + नमनम्
- षण्णामानि = षट् + नामानि
- जगन्नियामक: = जगत् + नियामक:
- तन्निराकरणम् = तत् + निराकरणम्
- सकृत् + निवेदनम् = सकृन्निवेदनम्
- तत् + निमित्तम् = तन्निमित्तम्
- सम्राट् + नयति = सम्राण्णयति
- यत् + मण्डलम् = यन्मण्डलम्
- दिक् + मूढ़: = दिङ्मूढ़
- विपन्निवेदनम् = विपत् + निवेदनम्
- बृहन्नि:श्रेणी = बृहत् + नि:श्रेणी
- मन्नाम् = मत् + नाम
- महन्नक्षत्रम् = महत् + नक्षत्रम्
- तस्मान्नरकात् = तस्मात् + नरकात्
- सम्पत् + मान्यता = सम्पन्मान्यता
- विराट् + नगरी = विराण्णगरी
- सुहृत् + नाम = सुहृन्नाम
- एतत् + नश्वरम् = एतन्नश्वरम्
- तस्मात् + नीडात् = तस्मान्नीडात्
2 – व्यञ्जन + स्वर
- श्रीमन् + अम्बरीष: = श्रीमन्नम्बरीष:
- आसन् + आसनानि = आसन्नासनानि
- एतस्मिन् + अङ्गणे = एतस्मिन्नाङ्गणे
- विद्यार्थिन् + आगच्छ = विद्यार्थिन्नागच्छ
- उपाविशन् + आसनेषु = उपाविशन्नासनेषु
- कस्मिन्नेतत् = कस्मिन् + एतत्ह
- सन्नाह = हसन् + आह
- अभवन्नेव = अभवन् + एव
- अवदन्नध्यापका: = अवदन् + अध्यापका:
- शर्मन्नित: = शर्मन् + इत:
- पश्यन्नेव = पश्यन + एव
- प्रत्यङ्ङात्मा = प्रत्यङ् + आत्मा
- उदङ्ङिह = उदङ् + इह
- सुगण्णीश: = सुगण् + ईश:
- अपरस्मिन्नहनि = अपरस्मिन् + अहनि
- स्वामिन् + अद्य = स्वामिन्नद्य
- उदङ् + आवृत्ति = उदङ्ङावृत्ति
- स्वस्मिन् + एव = स्वस्मिन्नेव
- पठन् + आसीत् = पठन्नासीत
- गच्छन् + अपतत् = गच्छन्नपतत्
विसर्ग संधि | There are 2 types of VISARGA Sandhi (Joining Visarga)
1. विसर्ग + स्वर – “:” + “अ” = “र”
2. विसर्ग + व्यंजन “:” + “क” = “र्क” (रेफ़्)
e.g. गुरुः + ब्रह्मा = गुरुर्ब्रह्मा | Guruhu + Brahma = Gururbrahma
e.g. अंतः + गत = अंतर्गत | Antaha: + Gata = Antargat