Level-1_Lecture-4

Audio


सुभाषितम् [Epigram]

अयं निज: परो वेति गणना लघुचेतसाम् |

उदारचरितानां तु वसुधैव कुटुम्बकम् ||

“यह  मेरा, वह परायेका” – ऐसी गणना लघुचित (छोटी सोच वाले) किया करते है |(क्योंकि) उदार चरित्र वाले को तो समग्र पृथ्वी ही कुटुंब है | “આ મારૂ, તે અન્યનું” – આવી ગણતરીઓ નાના ચિત્ત વાળા દ્વારા કરવામાં આવે છે. પણ ઉદાર પાત્ર માટે તો આખી પૃથ્વી જ કુટુંબ છે. Mine’s this & yours is that kind of reckoning is carried out by shallow heart people whereas for generous ones, the whole world is but one family.


संख्या गणना [Numbers counting]

Audio

No क्र. संख्या સંખ્યા Numbers
41 ४१ एकचत्वारिंशत् એકતાલીસ Fourty One
42 ४२ द्विचत्वारिंशत् બેતાલીસ Fourty Two
43 ४३ त्रिचत्वारिंशत् ત્રેતાલીસ Fourty Three
44 ४४ चतुश्चत्वारिंशत् ચુમ્માલીસ Fourty Four
45 ४५ पञ्चचत्वारिंशत् પિસ્તાલીસ Fourty Five
46 ४६ षट् चत्वारिंशत् છેંતાલીસ Fourty Six
47 ४७ सप्तचत्वारिंशत् સુડતાલીસ Fourty Seven
48 ४८ अष्ट्चत्वारिंशत् અડતાલીસ Fourty Eight
49 ४९ नवचत्वारिंशत् ઓગણપચાસ Fourty Nine
50 ५० पञ्चाशत् પચાસ Fifty

 


शाकानि [Vegetables]

Audio


Vegetables


फलानि [Fruits]

Audio


Fruits


 


MissionNotAmbition