Level-1_Lecture-2

 

Audio

सुभाषितम् [Epigram]

विद्यां ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम् ॥

विद्या विनय देती है; विनय से पात्रता, पात्रता से धन, धनसे किये हुए धर्म सुख प्राप्त करवाता  है ।  વિદ્યા થી વિનય આવે, વિનયથી પાત્રતા, પાત્રતાથી ધન આવે અને ધનથી ધર્મ કરો તો સુખ પ્રાપ્ત થાય છે. Education gives wisdom. Wisdom gives eligibility. Eligibility gives wealth. Wealth used in good deeds gives happiness.


संख्या गणना [Numbers counting]

Audio

Nos. क्र. संख्या સંખ્યા Numbers
21 २१ एकविंशंति: એકવીસ Twenty One
22 २२ द्वाविंशति: બાવીસ Twenty Two
23 २३ त्रयोविंशति: ત્રેવીસ Twenty Three
24 २४ चतुर्विंशति: ચોવીસ Twenty Four
25 २५ पंचविंशति: પચ્ચીસ Twenty Five
26 २६ षड्विंशति: છવ્વીસ Twenty Six
27 २७ सप्तविंशति: સત્યાવીસ Twenty Seven
28 २८ अष्टाविंशति: અઠ્યાવીસ Twenty Eight
29 २९ नवविंशति: / ऐकोनत्रिंशत् ઓગણત્રીસ Twenty Nine
30 ३० त्रिंशत् ત્રીસ Thirty

संस्कृत लोकोक्त्य: [Proverbs]

Audio

आशा दु:खस्य कारणम् |  આશા દુ:ખનું કારણ છે.  Hopes cause all misery.


Audio

गतस्य शोक: न कर्तव्य: | ગયેલાનો શોક ન કરવો. No point in crying over spilled milk.


Audio

शिलं परम् भूषणम् | ચરિત્ર શ્રેષ્ઠ આભૂષણ છે. Character is the best ornament.

 

रंगबोध: [Colours]

Audio

रङ्ग COLOURS રંગ
कृष्ण: BLACK કાળો
धवल: WHITE સફેદ
रक्त: RED લાલ
धुमल: PURPLE જાંબુડી
नील: BLUE ભૂરો
हरित: GREEN લીલો
पीत: YELLOW પીળો

अत्र जूथ [Locative Group]

Audio

अत्र Here यहाँ
तत्र There वहाँ
सर्वत्र Everywhere हर जगह
अन्यत्र Elsewhere कहीं और
एकत्र Together एक साथ
कुत्र Where कहाँ
यत्र Wherever जहाँ

KeepWalking


 

@PMOIndia
#CelebratingSanskrit
#MannKiBaat